श्री नृसिंह स्तुति
वन्दे नरसिंहं भक्तजन-प्रह्लाद-पालक।
वन्दे हिरण्यकशिपोः वक्षो-विदारण-विलासक॥
वन्दे उग्ररूपं दिव्य-भयानक-तेजम्।
वन्दे करुणाकरं भक्तवत्सल-भुजम्॥
वन्दे नख-शृङ्ग-धारिणं दैत्यकाय-भञ्जनं।
वन्दे लोकपावनं हृदयस्थ-वन्दनं॥
वन्दे नृसिंहमादिं सर्वशरणागत-पालं।
वन्दे दुःखहरं दीनदयालु-कृपालं॥
वन्दे अन्तर्यामि सर्वत्र विहारिणं।
वन्दे बहिर्नृसिंहं हृदयस्थाचारिणं॥
वन्दे प्रह्लाद-आनन्ददं कृपासुधाकरं।
वन्दे विश्वनाथं लोकहितार्थ सदा स्थिरं॥
वन्दे उग्रभयानकं भक्तजनाभयदातारं।
वन्दे दैत्य-दलनं विश्वविख्यात-नातारं॥
वन्दे भवसिन्धु-नौकं दुःखहरं तारकं।
वन्दे प्रलय-काल-मृत्युभय-नाशकं॥
वन्दे त्रैलोक्यनाथं केशवावतारं।
वन्दे नरहरिरूपं जय जगदीश हरे॥
रचनाकार-श्री हरी भक्त